BHAIRAV KAVACH OPTIONS

bhairav kavach Options

bhairav kavach Options

Blog Article



तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

साधक कुबेर के जीवन की तरह जीता है और हर जगह विजयी होता है। साधक चिंताओं, दुर्घटनाओं और बीमारियों से मुक्त जीवन जीता है।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

 

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

वामपार्श्वे समानीय शोभितां वर more info कामिनीम् ।।

Report this page